A 413-39 Narapatijayacaryāsvarodaya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 413/39
Title: Narapatijayacaryāsvarodaya
Dimensions: 32.7 x 13 cm x 57 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/661
Remarks:
Reel No. A 413-39 Inventory No. 45827
Title Narapatijayacaryāsvarodaya
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 32.5 x 12.5 cm
Folios 57
Lines per Folio 10–13
Foliation figures in the both margins of the verso ; marginal title is svaro.ya / sva. ya and rāmaḥ
Scribe Śāraṅgadhara
Date of Copying ŚS 1661
Place of Copying Gorkhā
King Narabhūpāla Śāha
Place of Deposit NAK
Accession No. 4/661
Manuscript Features
Notes and synonyms have been added on the margin.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
mohāndhakāramagnānāṃ janānaṃ jñānaraśmibhiḥ |
kṛtam uddharaṇaṃ yena tan naumi śivabhāskaram || 1 ||
(2) athātaḥ saṃpravakṣyāmi proktā ye bramhayāmale |
mātrādi bhedabhinnānāṃ svarāṇāṃ ṣoḍaśodayāḥ || 2 ||
mātṛkāyāṃ purā pro(3)ktāḥ svarāḥ ṣoḍaśasaṃkhyayā ||
teṣāṃ dvāvaṃtimau tyājyau catvāraś ca napuṃsakāḥ || 2 || (!)
śeṣā daśarsva[[rā]]s tuṣu syād ekaiko dvike (4) dvike ||
jñeyā ato ʼsvarādyās te svarāḥ paṃcesvarodaye || 3 || (fol. 1v1–4)
End
śaniṃ paścimabhāgena (3) rāhuketuś ca koṇagau ||
navadhā phalapuṣpāṇi naivedyāni tathā punaḥ || 13 ||
navadhā balimāsyāni nava(dhai)(4)vaṃ prakalpayet ||
dhenuḥ śaṃṣo vṛṣo rakta kāṃcanaṃ pītavastrakaṃ || 14 ||
aśvam śukrasya gauḥ kṛṣṇā lohaṃ meṣasya da(5)kṣiṇā || 14 || (fol. 57r2–5)
Colophon
iti śrīnarapatijayacaryāyāṃ svarodaye homavidhiḥ samāptaḥ || || || śrīśāke 1661 mā(6)se 4 kṛṣṇapakṣe tithau 14 vāre 2 samāptaṃ ||
gorṣā nagaryāṃ kilarājadhānyaṃ
virājite vainasbhūpanāmni ||
li(7)lekha śāraṅgadharaḥ sudhīmān
svārthāya pāṭhāya mudesuvegāt || 1 || ||
śākegāṃ ʼkādīnduke sannipāte (!)
(8) lekhyo māsi śrāvaṇe śuklapakṣe ||
gorṣāsthāyī śaṃbhutithābjavāre
śāraṅgākhyaḥ pustikeyaṃ lilekha || || śubhaṃ (fol. 57r5–8)
Microfilm Details
Reel No. A 413/39–414/1
Date of Filming 28-07-1972
Exposures 40+30 = 70
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 08-12-2005
Bibliography