A 413-39 Narapatijayacaryāsvarodaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 413/39
Title: Narapatijayacaryāsvarodaya
Dimensions: 32.7 x 13 cm x 57 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/661
Remarks:


Reel No. A 413-39 Inventory No. 45827

Title Narapatijayacaryāsvarodaya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.5 x 12.5 cm

Folios 57

Lines per Folio 10–13

Foliation figures in the both margins of the verso ; marginal title is svaro.ya / sva. ya and rāmaḥ

Scribe Śāraṅgadhara

Date of Copying ŚS 1661

Place of Copying Gorkhā

King Narabhūpāla Śāha

Place of Deposit NAK

Accession No. 4/661

Manuscript Features

Notes and synonyms have been added on the margin.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || || 

mohāndhakāramagnānāṃ janānaṃ jñānaraśmibhiḥ |

kṛtam uddharaṇaṃ yena tan naumi śivabhāskaram || 1 ||

(2) athātaḥ saṃpravakṣyāmi proktā ye bramhayāmale |

mātrādi bhedabhinnānāṃ svarāṇāṃ ṣoḍaśodayāḥ || 2 ||

mātṛkāyāṃ purā pro(3)ktāḥ svarāḥ ṣoḍaśasaṃkhyayā ||

teṣāṃ dvāvaṃtimau tyājyau catvāraś ca napuṃsakāḥ || 2 || (!)

śeṣā daśarsva[[rā]]s tuṣu syād ekaiko dvike (4) dvike ||

jñeyā ato ʼsvarādyās te svarāḥ paṃcesvarodaye || 3 || (fol. 1v1–4)

End

śaniṃ paścimabhāgena (3) rāhuketuś ca koṇagau ||

navadhā phalapuṣpāṇi naivedyāni tathā punaḥ || 13 ||

navadhā balimāsyāni nava(dhai)(4)vaṃ prakalpayet ||

dhenuḥ śaṃṣo vṛṣo rakta kāṃcanaṃ pītavastrakaṃ || 14 ||

aśvam śukrasya gauḥ kṛṣṇā lohaṃ meṣasya da(5)kṣiṇā || 14 || (fol. 57r2–5)

Colophon

iti śrīnarapatijayacaryāyāṃ svarodaye homavidhiḥ samāptaḥ || || || śrīśāke 1661 mā(6)se 4 kṛṣṇapakṣe tithau 14 vāre 2 samāptaṃ ||

gorṣā nagaryāṃ kilarājadhānyaṃ

virājite vainasbhūpanāmni || 

li(7)lekha śāraṅgadharaḥ sudhīmān

svārthāya pāṭhāya mudesuvegāt || 1 || || 

śākegāṃ ʼkādīnduke sannipāte (!)

(8) lekhyo māsi śrāvaṇe śuklapakṣe ||

gorṣāsthāyī śaṃbhutithābjavāre

śāraṅgākhyaḥ pustikeyaṃ lilekha || || śubhaṃ (fol. 57r5–8)

Microfilm Details

Reel No. A 413/39–414/1

Date of Filming 28-07-1972

Exposures 40+30 = 70

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 08-12-2005

Bibliography